This page has been fully proofread once and needs a second look.

340
 
THE RAMAYANA
 
मित्रभावेन संप्राप्तं न त्यजेयं कथञ्चन ।

दोषो यद्यपि तस्य स्यात् सतामेतदगर्हितम् ॥
 

" I will never forsake one who has

come as a friend, even if there be any

evil intent to him. This is the course

approved by the good.
 

 
सुदुष्टो वाऽप्यदुष्टो वा किमेष रजनीचरः ।

सूक्ष्ममप्यहितं कर्तुं ममाशक्तः कथञ्चन ॥
 

Whether he is highly wicked or not

at all wicked, this Rakshasa is incapable

of ever doing the least harm.
 

 
आर्तो वा यदि वा दृप्तः परेषां शरणागतः ।

अरिः प्राणान् परित्यज्य रक्षितव्यः कृतात्मना ॥
 

An enemy, distressed or proud, seeking

refuge of another, should be protected by

one who is resolute in the discharge of

duty, even at the risk of one's life.
 

 
सकृदेव प्रपन्नाय तवास्मीति च याचते ।

अभयं सर्वभूतेभ्यो ददाम्येतद्द्व्रतं मम ॥