This page has not been fully proofread.

340
 
THE RAMAYANA
 
मित्रभावेन संप्राप्तं न त्यजेयं कथञ्चन ।
दोषो यद्यपि तस्य स्यात् सतामेतदगर्हितम् ॥
 
" I will never forsake one who has
come as a friend, even if there be any
evil intent to him. This is the course
approved by the good.
 
सुदुष्टो वाऽप्यदुष्टो वा किमेष रजनीचरः ।
सूक्ष्ममप्यहितं कर्तुं ममाशक्तः कथञ्चन ॥
 
Whether he is highly wicked or not
at all wicked, this Rakshasa is incapable
of ever doing the least harm.
 
आर्तो वा यदि वा दृप्तः परेषां शरणागतः ।
अरिः प्राणान् परित्यज्य रक्षितव्यः कृतात्मना ॥
 
An enemy, distressed or proud, seeking
refuge of another, should be protected by
one who is resolute in the discharge of
duty, even at the risk of one's life.
 
सकृदेव प्रपन्नाय तवास्मीति च याचते ।
अभयं सर्वभूतेभ्यो ददाम्येतद्द्व्रतं मम ॥