This page has been fully proofread once and needs a second look.

338
 
THE RAMAYANA
 
तमहं हेतुभिर्वाकयैः विविधैश्च न्यदर्शयम् ।

सा तु निर्यात्यतां सीता रामायेति पुनःपुनः ॥
 

I pointed out to him again and again

through many cogent arguments that Sita

should be restored to Rama.
 

 
च न प्रतिजग्राह रावणः कालचोदितः ।

उच्यमानं हितं वाक्यं विपरीत इवौषधम् ॥
 

But Ravana, being impelled by Destiny,

did not heed the salutary words spoken

by me as one who is doomed rejects

medicines.
 

 
सोऽहं परुषितस्तेन दासवच्चावमानितः ।

त्यत्तवा पुत्रांश्च दारांश्च राघवं शरणं गतः ॥
 

Being treated harshly and insulted by

him as if I were a servant, I am come to

Raghava for refuge, adandoning wife and

children."
 

 
एतत्तु वचनं श्रुत्वा सुग्रीवो राममब्रवीत् ।

रावणेन प्रणिहितं तमवेहि विभीषणम् ।

तस्यहंाहां निग्रहं मन्ये क्षमं क्षमवतां वर ॥