This page has not been fully proofread.

338
 
THE RAMAYANA
 
तमहं हेतुभिर्वाकयैः विविधैश्च न्यदर्शयम् ।
सा तु निर्यात्यतां सीता रामायेति पुनःपुनः ॥
 
I pointed out to him again and again
through many cogent arguments that Sita
should be restored to Rama.
 
सच न प्रतिजग्राह रावणः कालचोदितः ।
उच्यमानं हितं वाक्यं विपरीत इवौषधम् ॥
 
But Ravana, being impelled by Destiny,
did not heed the salutary words spoken
by me as one who is doomed rejects
medicines.
 
सोऽहं परुषितस्तेन दासवच्चावमानितः ।
त्यत्तवा पुत्रांश्च दारांश्च राघवं शरणं गतः ॥
 
Being treated harshly and insulted by
him as if I were a servant, I am come to
Raghava for refuge, adandoning wife and
children."
 
एतत्तु वचनं श्रुत्वा सुग्रीवो राममब्रवीत् ।
रावणेन प्रणिहितं तमवेहि विभीषणम् ।
तस्यहंा निग्रहं मन्ये क्षमं क्षमवतां वर ॥