This page has been fully proofread once and needs a second look.

334
 
THE RAMAYANA
 
न नः क्षमं वीर्यवता तेन धर्मानुवर्तिना ।

वैरं निरर्थकं कर्तुं दीयतामस्य मैथिली ।
 

It is not meet for us to enter into a

purposeless quarrel with the valorous

Rama who walks in the path of dharma.

Let Maithili be therefore restored to

him.
 

 
अवश्यं च मया वाच्यं यद्दष्टमपि वा श्रुतम् ।

संप्रघाधार्य यथान्यायं तद्भवान् कर्तुमर्हति ॥
 

Whatever I have heard or seen, should

certainly be expressed to you by me.

After due deliberation, you should take
-

action."
 

 
सुनिविष्टं हितं वाक्यम् उक्तवन्तं विभीषणम् ।

अब्रवीत् परुषं वाक्यं रावणः कालचोदितः ॥
 

To Vibhishana who
gave true and

wholesome counsel, Ravana impelled by

Destiny spoke harsh words:
 

 
वसेत् सह सपत्लेनेन क्रुद्धेनाशीविषेण वा ।

न तु मित्रप्रवादेन संवसेच्छत्रुसेविना ॥