This page has been fully proofread once and needs a second look.

332
 
THE RAMAYANA
 
रामोऽभ्येति पुरीं लङ्कामस्माकमुपरोधकः ।

तरिष्यति च सुव्यक्तं राघव: सागरं सुखम् ॥
 

Our invader Rama is coming towards

the city of Lanka. Raghava will surely

cross the ocean easily."
 

 
इत्युक्ता राक्षसेन्द्रेण राक्षसास्ते महाबलाः ।

अब्रुवन् रावणं सर्वे प्रदीप्त इव तेजसा ॥
 

Being told thus by the Lord of the

Rakshasas, who seemed to shine by their

own light, spoke thus to Ravana :
 

 
अद्य रामं वधिष्यामः सुग्रीवं च सलक्ष्मणम् ।

कृपणं च हनूमन्तं लङ्का येन प्रधर्षिता ॥
 

" This very day, we will kill Rama and

Sugriva along with Lakshmana and the

despicable Hanuman by whom Lanka

was violated."
 

 
तान् गृहीतायुधान् सर्वान् वारयित्वा विभीषणः ।

अब्रवीत् प्राञ्जलिर्वाक्यं पुनः प्रत्युपवेश्य तान् ॥