This page has not been fully proofread.

332
 
THE RAMAYANA
 
रामोऽभ्येति पुरीं लङ्कामस्माकमुपरोधकः ।
तरिष्यति च सुव्यक्तं राघव: सागरं सुखम् ॥
 
Our invader Rama is coming towards
the city of Lanka. Raghava will surely
cross the ocean easily."
 
इत्युक्ता राक्षसेन्द्रेण राक्षसास्ते महाबलाः ।
अब्रुवन् रावणं सर्वे प्रदीप्त इव तेजसा ॥
 
Being told thus by the Lord of the
Rakshasas, who seemed to shine by their
own light, spoke thus to Ravana :
 
अद्य रामं वधिष्यामः सुग्रीवं च सलक्ष्मणम् ।
कृपणं च हनूमन्तं लङ्का येन प्रधर्षिता ॥
 
" This very day, we will kill Rama and
Sugriva along with Lakshmana and the
despicable Hanuman by whom Lanka
was violated."
 
तान् गृहीतायुधान् सर्वान् वारयित्वा विभीषणः ।
अब्रवीत् प्राञ्जलिर्वाक्यं पुनः प्रत्युपवेश्य तान् ॥