2023-08-15 05:53:55 by jayusudindra
This page has been fully proofread once and needs a second look.
  
  
  
  ॥ युद्धकाण्डः ॥
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
श्रुत्वा हनुमतो वाक्यं यथावदभिभाषितम् ।
  
  
  
  
  
  
  
रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ॥
  
  
  
   
  
  
  
  
  
  
  
Hearing the words of Hanuman, spoken
  
  
  
  
  
  
  
so truly, Rama became delighted and
  
  
  
  
  
  
  
said in reply these words :
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
अस्मिन् मुहूर्ते सुग्रीव प्रयाणमभिरोचय ।
  
  
  
  
  
  
  
युक्तो मुहूर्तो विजयः प्राप्तो मध्यं दिवाकरः ॥
  
  
  
   
  
  
  
  
  
  
  
"O Sugriva, do you approve (our) de-
  
  
  
  
  
  
  
parture at this muhurta; for this is an
  
  
  
  
  
  
  
auspicious muhurta for victory, as the sun
  
  
  
  
  
  
  
is at his meridian."
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः ।
  
  
  
  
  
  
  
व्यादिदेश महावीर्यान् वानरान् वानरर्षभः ।
  
  
  
  
  
  
  
समावृत्य महीं कृत्स्नां जगाम महती चमूः ॥
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  
श्रुत्वा हनुमतो वाक्यं यथावदभिभाषितम् ।
रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ॥
Hearing the words of Hanuman, spoken
so truly, Rama became delighted and
said in reply these words :
अस्मिन् मुहूर्ते सुग्रीव प्रयाणमभिरोचय ।
युक्तो मुहूर्तो विजयः प्राप्तो मध्यं दिवाकरः ॥
"O Sugriva, do you approve (our) de-
parture at this muhurta; for this is an
auspicious muhurta for victory, as the sun
is at his meridian."
राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः ।
व्यादिदेश महावीर्यान् वानरान् वानरर्षभः ।
समावृत्य महीं कृत्स्नां जगाम महती चमूः ॥