This page has been fully proofread once and needs a second look.

॥ युद्धकाण्डः ॥
 

 
श्रुत्वा हनुमतो वाक्यं यथावदभिभाषितम् ।

रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ॥
 

Hearing the words of Hanuman, spoken

so truly, Rama became delighted and

said in reply these words :
 

 
अस्मिन् मुहूर्ते सुग्रीव प्रयाणमभिरोचय ।

युक्तो मुहूर्तो विजयः प्राप्तो मध्यं दिवाकरः ॥
 

"O Sugriva, do you approve (our) de-

parture at this muhurta; for this is an

auspicious muhurta for victory, as the sun

is at his meridian."
 

 
राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः ।

व्यादिदेश महावीर्यान् वानरान् वानरर्षभः ।

समावृत्य महीं कृत्स्नां जगाम महती चमूः ॥