This page has not been fully proofread.

SUNDARAKANDA
 
तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् ।
निशम्याहं ततः शेषं वाक्यमुत्तरमब्रवम् ॥
 
327
 
Hearing those sound, reasonable and
affectionate words, I spoke the final
reply thus :
 
मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ ।
त्वत्सकाशं महाभागे नृसिंहावागमिष्यतः ॥
 
" O highly fortunate lady, those two
lion-like men (Rama and Lakshmana)
mounted on my back, will come to your
presence like the Sun and Moon just
risen.
 
अरिघ्नं सिंहसङ्काशं क्षिप्रं द्रक्ष्यसि राघवम् ।
लक्ष्मणं च धनुष्पाणिं लङ्काद्वारमुपस्थितम् ॥
 
You will see presently the lion-like
Raghava, the slayer of his enemies and
Lakshmana with bow in hand at the very
door of Lanka.
 
निवृत्तवनवासं च त्वया सार्धमरिन्दमम् ।
 
अभिषिक्तमयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम् ॥
 
You will soon see Raghava, the destro-
yer of foes, installed in Ayodhya along
with you after completing the forest-life.'