This page has been fully proofread once and needs a second look.

324
 
THE RAMAYANA
 
अभिज्ञानं च मे दत्तं यथावृत्तं तवान्तिके।

चित्रकूटे महाप्रज्ञ वायसं प्रति राघव ॥
 

O highly wise Raghava, as a token was

also imparted to me as it happened the

incident of the crow on Chitrakuta while

you were near.
 

 
अयं चास्मै प्रदातव्यो यत्नात् सुपरिरक्षितः ।

एष निर्यातितः श्रीमान् मया ते वारिसंभव ॥
 

The auspicious jewel also which has

been carefully preserved by me and

which came out of the ocean, must be

given to him.
 

 
जीवितं धारयिष्यामि मासं दशरथात्मज ।
 

ऊर्ध्वं मासान्न जीवेयं रक्षसां वशमागता ॥
 

'O son of Dasaratha, I shall support

my life only for a month more. Being in

the clutches of the Rakshasas, I shall not

live beyond one month.'
 

 
इति मामब्रवीत् सीता कृशाङ्गी वरवर्णिनी ॥
 

Thus did Sita, of emaciated body and

rare beauty, tell me.
 

 
एवमुक्तो हनुमता रामो दशरथात्मजः ।
 

तं तु दृष्ट्वा मणिश्रेष्टं राघवः शोककर्शितः ।

नेत्राभ्यामश्रुपूर्णाभ्यां सुग्रीवमिदमब्रवीत् ॥