This page has not been fully proofread.

16
 
THE RAMAYANA
 
ते तथोक्ता भगवता तत् प्रतिश्रुत्य शासनम् ।
जनयामासुरेवं ते पुत्रान् वानररूपिणः ॥
 
Being thus told by the venerable one and
assenting to his command, all of them pro-
duced sons in the shape of monkeys.
 
निर्वृत्ते तु क्रतौ तस्मिन् राजा संपूर्णमानसः ।
उवास सुखितस्तत्र पुत्रोत्पत्तिं विचिन्तयन् ॥
 
After the sacrifice was completed, the
king with his heart fiilled with satisfaction,
lived happily on, thinking about the birth
of his sons.
 
ततश्च द्वादशे मासे चैत्रे नावमिके तिथौ ।
नक्षत्रेऽदितिदैक्त्ये स्वोच्चसंस्थेषु पञ्चसु ।
ग्रहेषु कर्कटे ल सर्वलोकनमस्कृतम् ।
कौसल्याऽजनयद्रामं सर्वलक्षणसंयुतम् ।
विष्णोरर्ध महाभागं पुत्रमैक्ष्वाकवर्धनम् ॥
 
In the twelfth month, thereafter, on the
ninth day (of the bright fortnight) of the
Chaitra month, in the constellation Punar-
vasu ruled over by Aditi, when five
planets were in the ascendant, under the
lagna Karkata, Kausalya gave birth to
 
Rama, saluted by all and possessed of all