This page has not been fully proofread.

BALAKANDA
 
कौसल्यायै नरपतिः पायसार्धं ददौ तदा ।
अर्धादर्धं ददौ चापि सुमित्रायै नराधिपः ॥
 
Then the king gave half the payasa to
Kausalya and half of the other half to
Sumitra.
 
कैकेय्ये चावशिष्टाधं ददौ पुत्रार्थकारणात् ।
प्रददौ चावशिष्टार्धं पायसस्यामृतोपमम् ।
अनुचिन्त्य सुमित्रायै पुनरेव महीपतिः ॥
 
15
 
The king gave half of the remainder to
Kaikeyi for the sake of a son; and the
remaining half of the nectar-like payasa
he gave again to Sumitra after delibera-
tion.
 
एवं तासां ददौ राजा भार्याणां पायसं पृथक् ॥
 
Thus the king gave of the payasa to
each of his wives.
 
पुत्रत्वं तु गते विष्णौ राज्ञस्तत्य महात्मनः ।
उवाच देवतास्सर्वाः स्वयम्भूभगवानिदम् ।
सृजध्वं हरिरूपेण पुत्रांस्तुल्यपराक्रमान् ॥
 
When Vishnu had become the sons of
 
the high-souled king, the venerable Sva-
yambhu (Brahma) spoke thus to all the
the gods :
" Beget sons equal to your-
selves in valour, in the shape of monkeys."
 
66