This page has been fully proofread once and needs a second look.

304
 
THE RAMAYANA
 
न मांसं राघवो भुङ्क्ते न चापि मधु सेवते ।

वन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमम् ॥
 

Raghava does not eat any flesh nor

does he drink honey. He eats only boiled

rice and forest produce as prescribed

(for the ascetic) always in the fifth part

of the day (evenings).
 

 
अनिद्रस्सततं रामः सुप्तोऽपि च नरोत्तमः ।

सीतेति मधुरंरां वाणीं व्याहरन् प्रतिबुध्यते ॥
 

Rama, best of men, has no sleep,

usually.
And even when he sleeps,
 

he wakes up uttering the sweet words.

' Sita, Sita.'
 

 
अभिज्ञानं प्रयच्छ त्वं जानीयाद्राघवोहि यत् ।

ब्रूहि यद्राघवो वाच्यो लक्ष्मणश्च महाबलः ॥
 

Give me some token that Raghava may
 

recognise it, and tell me that
 
which
 

Raghava and
 
Lakshmana
 
the strong
should be told."
 
the strong
 

 
इत्युक्तवति तस्मिंश्च सीता सुरसुतोपमा ।

उवाच शोकसन्तप्ता हनुमन्तं प्लवङ्गमम् ॥