This page has been fully proofread once and needs a second look.

हनुमानपि विश्रान्तः सर्वं शुश्राव तत्त्वतः ।
ततो बहुविधां चिन्तां चिन्तयामास वानरः ॥
Hanuman, too, having rested, heard
everything in truth. Then the monkey
thought various kinds of thoughts:
 
यां कपीनां सहस्राणि सुबहून्ययुतानि च ।
दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया ॥
"She, whom the monkeys search for
in their thousands and millions in all
directions – she has been seen by me.
 
अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् ।
राममक्लिष्टकर्माणं स्वबन्धुमनुकीर्तयन् ॥
I shall console her, whose face is as
beautiful as the full moon, by praising
my friend Rama of benign actions."
 
सोऽवतीर्य द्रुमःत्तस्मद्विद्रुमप्रतिमाननः ।
विनीतवेष: कृपणः प्रणिपत्योपसृत्य च ।
तामब्रवीन्महातेजा हनुमान् मारुतात्मजः ।
शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा ॥
Descending from that tree, the effulgent
Hanuman, the son of Vayu, having coral
red countenance and bearing himself