This page has been fully proofread once and needs a second look.

SUNDARAKANDA
 
हनुमानपि विश्रान्तः सर्वेवं शुश्राव तत्त्वतः ।

ततो बहुविधां चिन्तां चिन्तयामास वानरः ॥
 

Hanuman, too, having rested, heard

everything in truth. Then the monkey

thought various kinds of thoughts:
 

 
यां कपीनां सहस्त्राणि सुबहून्ययुतानि च ।

दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया ॥
 
291
 

"She, whom the monkeys search for
in their thousands and millions in all

in their thousands and millions in all
directions – she has been seen by me.
 

 
अहमाश्वासयाम्पेयेनां पूर्णचन्द्र निभाननाम् ।

राममक्लिष्टकर्माणं स्वबन्धुमनुकीर्तयन् ॥
 

I shall console her, whose face is as

beautiful as the full moon, by praising

my friend Rama of benign actions."
 

 
सोऽवतीर्य द्रुमःत्तस्मद्विद्रुमप्रतिमाननः ।

विनीतवेष: कृपणः प्रणिपत्योपसृत्य च ।

तामब्रवीन्महातेजा हनुमान् मारुतात्मजः ।

शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा ॥
 

Descending from that tree, the effulgent

Hanuman, the son of Vayu, having coral

red countenance and bearing himself