This page has not been fully proofread.

SUNDARAKANDA
 
विदितः स हि धर्मज्ञः शरणागतवत्सलः ।
तेन मंत्री भवतु ते यदि जीवितुमिच्छसि ॥
 
That righteous-minded Rama is indeed
well known to be kind to those who seek
his refuge. Therefore, if you desire to live,
his friendship with him be established.
 
मां चास्मै प्रयतो भूत्वा निर्यातयितुमर्हसि ।
एवं हि ते भवेत् स्वस्ति संप्रदाय रघूतमे ॥
 
289
 
It behoves you therefore to restrain
yourself and take me back to him. If you
render me thus to Rama, the best of
Raghus, good will attend you.
 
अन्यथा त्वं हि कुर्वाणो वधं प्राप्स्यसि रावण ॥
 
O Ravana, if you do otherwise, you will
meet your death. "
 
सीताया वचनं श्रुत्वा परुषं राक्षसाधिपः ।
प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम् ॥
 
Hearing the harsh words of Sita, the
King of the Rakshasas replied harshly to
Sita, of comely looks :
 
19
 
वामः कामो मनुष्याणां यस्मिन् किल निबध्यते ।
जने तस्मिस्त्वनुक्रोशः स्नेहश्च किल जायते ।
एतस्मात्कारणान्न त्वां धातयामि वरानने ॥