This page has been fully proofread once and needs a second look.

282
 
THE RAMAYANA
 
तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम् ।

राघवोऽर्हति वैदेहीं तं चेयमसितेक्षणा ॥
 

Raghava eminently deserves Sita equal

to him in character, age, conduct, family

and other auspicious marks. Sita also of

dark-blue eyes deserves him equally.
 

 
अस्या हेते र्विशालाक्ष्या हतो वाली महाबलः ।

चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ।

निहतानि जनस्थाने शरैर ग्निशिखो मैः ॥
 

On account of this Sita of wide eyes,

the highly powerful Vali was killed and

fourteen thousand dreaded Rakshasas

were killed in Janasthana by arrows like to

flaming fires.
 

 
सागरश्च मयाँया क्रान्तः श्रीमान् नदनदीपतिः ।

अस्या हेतोर्विशालाक्ष्याः पुरी चेयं निरीक्षिता ॥
 

On account of this Sita of wide eyes

the mighty ocean, lord of many rivers,

was crossed by me and this city was seen.
 

 
यदि रामः समुद्रान्तां मेदिनीं परिवर्तयेत् ।

अस्याः कृते जगच्चापि युक्तमित्येव मे मतिः ॥