This page has been fully proofread once and needs a second look.

12
 
THE RAMAYANA
 
smoke issuing from the omentum, thus

ridding himself of his sins.
 

 
ततो देवास्सगन्धर्वाः सिद्धाश्च परमर्षयः ।

अब्रुवंल्लोककर्तारं ब्रह्माणं वचनं महत् ॥
 

Then the gods with Gandharvas, Sid-

dhas and holy sages addressed the follow-

ing weighty words to Brahma, the creator

of the worlds :
 

 
भगवंस्त्वत्प्रसादेन रावणो नाम राक्षसः ।

सर्वान्नो बाधते वीर्याच्छासितुं तं न शक्नुमः ॥
 

"O venerable one ! the demon called

Ravana worries all of us through his power,

on account of your boon to him.
We are

unable to restrain him."
 

 
एतस्मिन्नन्तरे विष्णुरुपयातो महाद्युतिः ।

अब्रवीत्तित्रिदशान् सर्वान् समेतान् धर्मसंहितान् ॥
 

In the meanwhile, the effulgent Vishnu

arrived and spoke to all the assembled

gods, intent on righteousness :
 

 
भयं त्यजत भद्रं वो हितार्थं युधि रावणम् ।

हत्वा क्रूरं दुरात्मनं देवर्षीणां भयावहम् ।

वत्स्यामि मानुषे लोके पालयन् पृथिवीमिमाम् ॥