This page has not been fully proofread.

12
 
THE RAMAYANA
 
smoke issuing from the omentum, thus
ridding himself of his sins.
 
ततो देवास्सगन्धर्वाः सिद्धाश्च परमर्षयः ।
अब्रुवंल्लोककर्तारं ब्रह्माणं वचनं महत् ॥
 
Then the gods with Gandharvas, Sid-
dhas and holy sages addressed the follow-
ing weighty words to Brahma, the creator
of the worlds :
 
भगवंस्त्वत्प्रसादेन रावणो नाम राक्षसः ।
सर्वान्नो बाधते वीर्याच्छासितुं तं न शक्नुमः ॥
 
"O venerable one ! the demon called
Ravana worries all of us through his power,
on account of your boon to him.
We are
unable to restrain him."
 
एतस्मिन्नन्तरे विष्णुरुपयातो महाद्युतिः ।
अब्रवीत्तिदशान् सर्वान् समेतान् धर्मसंहितान् ॥
 
In the meanwhile, the effulgent Vishnu
arrived and spoke to all the assembled
gods, intent on righteousness :
 
भयं त्यजत भद्रं वो हितार्थं युधि रावणम् ।
हत्वा क्रूरं दुरात्मनं देवर्षीणां भयावहम् ।
वत्स्यामि मानुषे लोके पालयन् पृथिवीमिमाम् ॥