This page has not been fully proofread.

276
 
THE RAMAYANA
 
उत्पतन्निपतंश्चापि तिष्ठन् गच्छन् पुनःपुनः ।
अपावृण्वंश्च द्वाराणि कवाटा न्यवघाटयन् ।
सर्वमप्यवकाशं स विचचार महाकपिः ॥
 
Leaping up and coming down, standing
here and going there again and again, open-
ing door and shutting them again-thus that
great monkey searched for her in every
(conceivable) space.
 
चतुरङ्गुलमात्रोऽपि नावकाशस्सा विद्यते ।
रावणान्तःपुरे तस्मिन् यं कपिर्न जगाम सः ॥
 
There was not even a four-inch space in
the inner apartment of Ravana which the
monkey did not explore.
 
अदृष्ट्वा जानकीं सीताम् अब्रवीद्वचनं कपिः ॥
 
Not seeing Sita, the monkey spoke
these words:
 
इह संपातिना सीता रावणस्य निवेशने ।
 
आख्याता गृध्रराजेन न च पश्यामि तामहम् ॥
 
"Here in Ravana's mansion was Sita
said to be by Sampati, the king of
Vultures. But I do not see her."