This page has been fully proofread once and needs a second look.

268
 
THE RAMAYANA
 
श्रूयतां मे कथयतो निलयं तस्य रक्षसः ।

अध्यास्ते नगरीं लङ्कां रावणो नाम राक्षसः ॥
 

Hear me tell you the abode of that

Rakshasa. That Rakshasa, Ravana by

name, dwells in Lanka City.
 

 
इतो द्वीपे समुद्रस्य संपूर्णे शतयोजने ।

तस्मिमिंल्लङ्का पुरी रम्या निर्मिता विश्वकर्मणा ॥
 

In an island in the sea, at a distance of

one hundred yojanas from here, the

beautiful City of Lanka was built by

Visvakarma.
 

 
तस्यां वसति वैदेही राक्षसीभिः समावृता ।

तत्रैव त्वरिताः क्षिप्रं विक्रमध्वं प्लवङ्गमाः ॥
 

There Sita lives surrounded by demo-

nesses. O monkeys, go thither quickly in

haste.
 

 
ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ ॥
 

I see through my inner vision that you

will find her and return."
 

 
संपातेर्वचनं श्रुत्वा हरयो रावणक्षयम् ।

हृष्टाः सागरमाजम्ग्मुः सीतादर्शनकाङ्क्षिणः ॥