This page has been fully proofread once and needs a second look.

260
 
THE RAMAYANA
 
प्रवृत्तास्सौम्य चत्वारो मासा वार्षिकसंज्ञकाः ।

नायमुद्योगसमयः प्रविश त्वं पुरीं शुभाम् ॥
 

O amiable one, the four months called

the rainy season, have begun. This is not

a fit time for our endeavours. (Therefore),

do you enter your auspicious city.
 

 
अस्मिन् वत्स्याम्यहं सौम्य पर्वते सहलक्ष्मणः ।

इयं गिरिगुहा रम्या विशाला युक्तमारुता ॥
 

O amiable one, in this mountain, I shall

live along with Lakshmana.
This moun-

tainous cave is pleasant, extensive and with

suitable ventilation.
 

 
कार्तिके समनुप्राप्ते त्वं रावणवधे यत ।

एष नस्समयस्सौम्य प्रविश त्वं स्वमालयम् ॥
 

As soon
as the month of Karthika

comes, bestir yourself towards the destruc-

tion of Ravana. O amiable one, this is our

understanding. Do you enter your own resi-

dence.
 

 
अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् ।

आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम् ॥