This page has not been fully proofread.

260
 
THE RAMAYANA
 
प्रवृत्तास्सौम्य चत्वारो मासा वार्षिकसंज्ञकाः ।
नायमुद्योगसमयः प्रविश त्वं पुरीं शुभाम् ॥
 
O amiable one, the four months called
the rainy season, have begun. This is not
a fit time for our endeavours. (Therefore),
do you enter your auspicious city.
 
अस्मिन् वत्स्याम्यहं सौम्य पर्वते सहलक्ष्मणः ।
इयं गिरिगुहा रम्या विशाला युक्तमारुता ॥
 
O amiable one, in this mountain, I shall
live along with Lakshmana.
This moun-
tainous cave is pleasant, extensive and with
suitable ventilation.
 
कार्तिके समनुप्राप्ते त्वं रावणवधे यत ।
एष नस्समयस्सौम्य प्रविश त्वं स्वमालयम् ॥
 
As soon
as the month of Karthika
comes, bestir yourself towards the destruc-
tion of Ravana. O amiable one, this is our
understanding. Do you enter your own resi-
dence.
 
अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् ।
आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम् ॥