This page has not been fully proofread.

249
 
ज्येष्ठो भ्राता पिता चैव यश्च विद्यां प्रयच्छति ।
त्रयस्तें पितरो ज्ञेया धर्मे पथि हि वर्तिनः ॥
 
KISHKINDHAKANDA
 
The eldest brother, the father and he
who gives learning, these three are to be
regarded as parents by one who sticks to
the path of dharma.
 
यवीयानात्मनः पुत्रः शिष्यश्चापि गुणोदितः ।
पुत्रवत्ते त्रयश्चिन्त्या धर्मश्चेदत्र कारणम् ॥
 
A younger brother, one's own son and
the pupil endowed with virtue-these three
are to be considered equal to sons, if
indeed dharma is the governing principle.
 
सूक्ष्मः परमदुज्ञेयः सतां धर्मः प्लवङ्गम ।
हृदिस्थ: सर्वभूतानाम् आत्मा वेद शुभाशुभम् ॥
 
O monkey, the religion of the good is
subtle, and difficult of comprehension.
The spirit that is in the heart of every
being knows what is good and what is not
good.
 
अहं तु व्यक्ततामस्य वचनस्य ब्रवीमि ते ।
न हि मां केवलं रोषात् त्वं विगर्हि तुमर्हसि ॥