This page has been fully proofread once and needs a second look.

KISHKINDHAKANDA
 
धर्ममर्थं च कामं च समयं चापि लौकिकम् ।

अविज्ञाय कथं बाल्यान्मामिहाद्य विगर्हसे ॥
 

"Not knowing dharma, artha (wealth)

and kama (love) and worldly custom, why

do you blame me out of inexperience ?
 
247
 

 
अपृष्ट्वा बुद्धिसंपन्नान् वृद्धानाचार्यसंमतान् ।

सौम्य वानर चापल्यात् किं मां वक्तुमिहेच्छसि ॥
 

O simple monkey, why do you venture

to address me thus out of your fickleness,

having never enquired of elderly and

honoured preceptors ?
 

 
इक्ष्वाकूणामियं भूमि: सशैलवनकानना ।

मृगपक्षिमनुष्याणां निग्रहप्रग्रहावपि ॥
 

This land, along with the mountains,

forests and woods, belongs to the Ikshva-

kus. In them vest the punishment and

reward of all men, beasts and birds:
 

 
तां पालयति धर्मात्मा भरतः सत्यवागृजुः ।

धर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः ॥