This page has not been fully proofread.

KISHKINDHAKANDA
 
धर्ममर्थ च कामं च समयं चापि लौकिकम् ।
अविज्ञाय कथं बाल्यान्मामिहाद्य विगर्हसे ॥
 
"Not knowing dharma, artha (wealth)
and kama (love) and worldly custom, why
do you blame me out of inexperience ?
 
247
 
अपृष्ट्वा बुद्धिसंपन्नान् वृद्धानाचार्यसंमतान् ।
सौम्य वानर चापल्यात् किं मां वक्तुमिहेच्छसि ॥
 
O simple monkey, why do you venture
to address me thus out of your fickleness,
having never enquired of elderly and
honoured preceptors ?
 
इक्ष्वाकूणामियं भूमि: सशैलवनकानना ।
मृगपक्षिमनुष्याणां निग्रहप्रग्रहावपि ॥
 
This land, along with the mountains,
forests and woods, belongs to the Ikshva-
kus. In them vest the punishment and
reward of all men, beasts and birds:
 
तां पालयति धर्मात्मा भरतः सत्यवागृजुः ।
धर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः ॥