This page has not been fully proofread.

KISHKINDHAKANDA
 
श्रुत्वा हनुमतो वाक्यं सुग्रीवो हृष्टमानसः ।
दर्शनीयतमो भूत्वा प्रीत्या प्रोवाच राघवम् ॥
 
Hearing the words of Hanuman, Sugriva,
being delighted, assumed a most pleasing
form and said with love to Raghava:
 
भवान् धर्मविनीतश्च विक्रान्तः सर्ववत्सलः ॥
 
"You are indeed well grounded in dhar-
ma and highly powerful and bear love to all.
 
तन्ममैवैष सत्कारो लाभश्चैवोत्तमः प्रभो ।
यत्त्वमिच्छसि सौहार्द वानरेण मया सह ॥
 
235
 
O Lord, in as much as you seek alliance
with me who am a monkey, the honour and
the high advantage are mine.
 
रोचते यदि वा सख्यं बाहुरेष प्रसारितः ।
गृह्यतां पाणिना पाणिर्मर्यादा बध्यतां ध्रुवा ॥
 
If the alliance is to your liking here is my
out-stretched arm. Clasp hand with hand
and so let the understanding be made sure."
 
एतत्तु वचनं श्रुत्वा सुग्रीवेण सुभाषितम् ।
स प्रहृष्टमना हस्तं पीडयामास पाणिना ॥