This page has been fully proofread once and needs a second look.

॥ किष्किन्धाकाण्डः ॥
 

 
स तां पुष्करिणीं गत्वा पद्मोत्पलझषा कुलाम् ।

रामस्सौमित्रिसहितो विललापाकुलेन्द्रियः ॥
 

Approaching Pampa Lake, full of

lotuses, water-lilies and fishes, Rama, with

his senses agitated, lamented along with

Lakshmana :
 

 
किं नु वक्ष्यामि राजानं धर्मज्ञं सत्यवादिनम् ।

सीताया जनकं पृष्टः कुशलं जनसंसदि ॥
 

" What shall I say to king Janaka,

father of Sita, knower of dharma and

speaker of truth, when I am asked of (her)

welfare, in the midst of the people ?
 

 
किं नु वक्ष्यामि कौसल्यामयोध्यायां नृपात्मज ।

क्व सा स्नुषेति पृच्छन्तीं कथं चातिमनस्विनीम् ।