This page has not been fully proofread.

॥ किष्किन्धाकाण्डः ॥
 
स तां पुष्करिणीं गत्वा पद्मोत्पलझषा कुलाम् ।
रामस्सौमित्रिसहितो विललापाकुलेन्द्रियः ॥
 
Approaching Pampa Lake, full of
lotuses, water-lilies and fishes, Rama, with
his senses agitated, lamented along with
Lakshmana :
 
किं नु वक्ष्यामि राजानं धर्मज्ञं सत्यवादिनम् ।
सीताया जनकं पृष्टः कुशलं जनसंसदि ॥
 
" What shall I say to king Janaka,
father of Sita, knower of dharma and
speaker of truth, when I am asked of (her)
welfare, in the midst of the people ?
 
किं नु वक्ष्यामि कौसल्यामयोध्यायां नृपात्मज ।
क्व सा स्नुषेति पृच्छन्तीं कथं चातिमनस्विनीम् ।