This page has been fully proofread once and needs a second look.

ARANYAKANDA
 
गच्छ शीघ्रमितो वीर सुग्रीवं तं महाबलम् ।

वयस्यं तं कुरु क्षिप्रमितो गत्वाऽद्य राधव ॥
 

From here, proceed quickly O hero, to

Sugriva of great strength. O Raghava,
 

go hence to-day and make him your friend

quickly.
 

 
एष राम शिवः पन्था यत्रैते पुष्पिता द्रुमाः ।

प्रतीचीं दिशमाश्रित्य प्रकाशन्ते मनोरमाः ॥
 

O Rama, this is the auspicious path

where these delightful trees shine with their

flowers in the western direction."
 

 
तौ कबन्धेन तं मार्गं पम्पाया दर्शितं वने ।

वीक्षन्तौ पश्चिमं तीरं राधवा वुपतस्थतुः ॥
 
225
 

Looking at the path towards the Pampa

which was shown to them by Kabandha,

the two Raghavas, Rama and Lakshmana,

arrived at the southern bank of the Pampa.
 

 
स तां दृष्ट्वा पुनः पम्पां पद्मसौगन्धिकैर्युताम् ।

इत्युवाच तदा वाक्यं लक्ष्मणं सत्यविक्रमः ।

सुग्रीवमभिगच्छ त्वं वानरेन्द्रं नरर्षभ ।
 
15