This page has not been fully proofread.

ARANYAKANDA
 
गच्छ शीघ्रमितो वीर सुग्रीवं तं महाबलम् ।
वयस्यं तं कुरु क्षिप्रमितो गत्वाऽद्य राधव ॥
 
From here, proceed quickly O hero, to
Sugriva of great strength. O Raghava,
 
go hence to-day and make him your friend
quickly.
 
एष राम शिवः पन्था यत्रैते पुष्पिता द्रुमाः ।
प्रतीचीं दिशमाश्रित्य प्रकाशन्ते मनोरमाः ॥
 
O Rama, this is the auspicious path
where these delightful trees shine with their
flowers in the western direction."
 
तौ कबन्धेन तं मार्ग पम्पाया दर्शितं वने ।
वीक्षन्तौ पश्चिमं तीरं राधवा वुपतस्थतुः ॥
 
225
 
Looking at the path towards the Pampa
which was shown to them by Kabandha,
the two Raghavas, Rama and Lakshmana,
arrived at the southern bank of the Pampa.
 
स तां दृष्ट्वा पुनः पम्पां पद्मसौगन्धिकैर्युताम् ।
इत्युवाच तदा वाक्यं लक्ष्मणं सत्यविक्रमः ।
सुग्रीवमभिगच्छ त्वं वानरेन्द्रं नरर्षभ ।
 
15