This page has not been fully proofread.

222
 
THE RAMAYANA
 
त्वत्प्रियां जानकीं हृत्वा रावणो राक्षसेश्वरः ।
झषवद्वडिशं गृह्य क्षिप्रमेव विनश्यति ॥
 
Ravana the lord of the Rakshasas, car-
rying away your beloved Janaki, will soon
meet with destruction like the fish that
swallows a hook."
 
इत्युत्तवा दुर्लेभान् प्राणान् मुमोच पतगेश्वरः ॥
So saying, the lord of the birds,
Jatayu, gave up his precious life.
 
तं गृध्र प्रेक्ष्य ताम्राक्षं रामस्सौमित्रिमब्रवीत् ।
गृध्रराजं दिधक्षामि मत्कृते निधनं गतम् ॥
Looking at the red-eyed vulture, Rama
spoke to Lakshmana : I wish to cremate
him who has been killed on my account.
 
मया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान् ।
गृध्रराज महासत्त्व संस्कृतश्च मया व्रज ॥
 
With my leave, proceed to the exceed-
ingly high regions of bliss : "Omighty and
powerful Lord of Vultures, being purified
(on the funeral pyre) by me, proceed
thither."
 
एवमुत्तवा चितां दीप्तामारोप्य पतगेश्वरम् ।
ददाह रामो धर्मात्मा स्ववन्धुमिव दुःखितः ॥