This page has been fully proofread once and needs a second look.

220
 
THE RAMAYANA
 
त्वद्विधा बुद्धिसंपन्ना महात्मानो नरर्षभ ।

आपत्सु न प्रकम्पन्ते वायुवेगैरिवाचलाः ॥
 

O best of men, high-souled and wise men

like you are not shaken in danger like

mountains by the force of the wind.
 

 
इत्युक्तस्तद्वनं सर्वं विचचार सलक्ष्मणः ।

क्रुद्धो रामः शरं घोरं सन्धाय धनुषि क्षुरम् ॥
 

Being spoken to in this manner, Rama

became angry and fixing a sharp and deadly

arrow in his bow, wandered all over the

forest with Lakshmana.
 

 
ततः पर्वतकूटाभं महाभागं द्विजोत्तमम् ।

ददर्श पतितं भूमौ क्षतजार्द्रं जटायुषम् ॥
 

Then he saw fallen on the ground the

blessed Jatayu, best of birds, drenched with

blood and looking like a mountain peak.
 

 
अभ्यभाषत पक्षी तु राम दशरथात्मजम् ॥
 

And the bird spoke to Rama, the son of

Dasaratha :
 

 
यामोषधिमिवायुष्मन्नन्वेषसि महावने ।
 

सा देवी मम च प्राणा रावणेनोभयं हृतम् ॥