This page has been fully proofread once and needs a second look.

ARANYAKANDA
 
स तु तां राम रामेति रुदन्तीं लक्ष्मणेति च ।

जगामादाय चाकाशं रावणो राक्षसेश्वरः ॥
 

Then that Ravana, Lord of the Raksha-

sas, taking hold of Sita who was crying,

'Ah Rama, Rama, Lakshmana,' went forth

along the sky.
 
हि

 
ह्रि
यमाणा तु वैदेही कञ्चिन्नाथमपश्यती ।

ददर्श गिरिशृङ्गस्थान् पञ्च वानरपुङ्गवान् ॥
 
217
 

Sita, being carried away and not seeing

any one who could rescue her, saw five

powerful monkeys on the top of a moun-

tain.
 

 
तेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम् ।

उत्तरीयं वरारोहा शुभान्याभरणानि च ।

मुमोच यदि रामाय शंसेयुरिति मैथिली ॥
 

In their midst, the wide-eyed beautiful-

hipped Sita let fall her golden-hued silk

upper-garment and some auspicious orna-

ments, thinking perchance that they might

inform Rama.
 

 
स तु सीतां विचेष्टन्तीम् अङ्केनादाय रोरावणः ।

प्रविवेश पुरीं लङ्कां रूपिणीं मृत्युमात्मनः ॥