This page has not been fully proofread.

ARANYAKANDA
 
स तु तां राम रामेति रुदन्तीं लक्ष्मणेति च ।
जगामादाय चाकाशं रावणो राक्षसेश्वरः ॥
 
Then that Ravana, Lord of the Raksha-
sas, taking hold of Sita who was crying,
'Ah Rama, Rama, Lakshmana,' went forth
along the sky.
 
हियमाणा तु वैदेही कञ्चिन्नाथमपश्यती ।
ददर्श गिरिशृङ्गस्थान् पञ्च वानरपुङ्गवान् ॥
 
217
 
Sita, being carried away and not seeing
any one who could rescue her, saw five
powerful monkeys on the top of a moun-
tain.
 
तेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम् ।
उत्तरीय वरारोहा शुभान्याभरणानि च ।
मुमोच यदि रामाय शंसेयुरिति मैथिली ॥
 
In their midst, the wide-eyed beautiful-
hipped Sita let fall her golden-hued silk
upper-garment and some auspicious orna-
ments, thinking perchance that they might
inform Rama.
 
स तु सीतां विचेष्टन्तीम् अङ्केनादाय रोवणः ।
प्रविवेश पुरीं लङ्कां रूपिणीं मृत्युमात्मनः ॥