This page has been fully proofread once and needs a second look.

212
 
THE RAMAYANA
 
काऽसि कस्य कुतश्चित्त्वं किन्निमित्तं च दण्डकान् ।

एका चरसि कल्याणि घोरान् राक्षससेवितान् ॥
 

Who are you? To whom do you belong

and where do you come from and why

are you here in
the Dandaka forest ?
are you here in

O good one, why do you wander alone
in this

in this terrible
place infested by

Rakshasas ? "
 
terrible
 

 
इति प्रशस्ता वैदेही रावणेन दुरात्मना ।

ब्राह्मणश्चातिथिश्चायम् अनुक्तो हि शपेत माम् ।

इति ध्यात्वा मुहूर्तं तु सीता वचनमत्रवीत् ॥
 

Being thus praised by the wicked

Ravana and thinking for a while "This

is a Brahmin and a guest; he would surely

curse me if not replied to ", Sita, the

daughter of the king of the Videhas, said

these words :
 

 
सीता नाम्नऽस्मि भद्रं ते राममार्या द्विजोत्तम ॥
 

"Good betide you, best of Brahmins.

I am Sita by name, wife of Rama.
 

 
टी तापसरूपेण मया सह सहानुजः ।

प्रविष्टो दण्डकारण्यं धर्मनित्यो जितेन्द्रियः ।

समाश्वस मुहूर्तं तु शक्यं वस्तुमिह त्वया ।

आगमिष्यति मे भर्ता वन्यमादाय पुष्कलम् ॥