This page has not been fully proofread.

212
 
THE RAMAYANA
 
काऽसि कस्य कुतश्चित्त्वं किन्निमित्तं च दण्डकान् ।
एका चरसि कल्याणि घोरान् राक्षससेवितान् ॥
 
Who are you? To whom do you belong
and where do you come from and why
the Dandaka forest ?
are you here in
O good one, why do you wander alone
in this
place infested by
Rakshasas ? "
 
terrible
 
इति प्रशस्ता वैदेही रावणेन दुरात्मना ।
ब्राह्मणश्चातिथिश्चायम् अनुक्तो हि शपेत माम् ।
इति ध्यात्वा मुहूर्त तु सीता वचनमत्रवीत् ॥
 
Being thus praised by the wicked
Ravana and thinking for a while "This
is a Brahmin and a guest; he would surely
curse me if not replied to ", Sita, the
daughter of the king of the Videhas, said
these words :
 
सीता नाम्नऽस्मि भद्रं ते राममार्या द्विजोत्तम ॥
 
"Good betide you, best of Brahmins.
I am Sita by name, wife of Rama.
 
नटी तापसरूपेण मया सह सहानुजः ।
प्रविष्टो दण्डकारण्यं धर्मनित्यो जितेन्द्रियः ।
समाश्वस मुहूर्तं तु शक्यं वस्तुमिह त्वया ।
आगमिष्यति मे भर्ता वन्यमादाय पुष्कलम् ॥