This page has been fully proofread once and needs a second look.

BALAKANDA
 
तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम् ।

ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुनिस्स्वनम् ॥
 

Near by, the venerable one saw a pair of

Krauncha birds sporting, never apart from

each other, and singing sweetly.
 

 
तस्मात्तु मिथुनादेकं पुमांसं पापनिश्चयः ।

धाघान वैरनिलयो निषादस्तस्य पश्यतः ॥
 

Even as he was looking on, a hunter,

cruel of nature and of sinful intent, killed

the male bird of that couple.
 

 
तं शोणितपरीताङ्गं वेष्टमानं महीतले ।

भार्या तु निहतं दृष्ट्वा रुराव करुणां गिरम् ॥
 
तु
 
5
 

The female bird, seeing its mate rolling

dead on the earth with its limbs covered

all over with blood, uttered a plaintive cry.
 

 
तथाविधं द्विजं दृष्ट्वा निषादेन निपातितम् ।

ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत ॥
 

On seeing the bird thus killed by the

hunter, compassion arose in the high-souled

sage.
 

 
ततः करुणवेदित्वाद् अधर्मोऽयमिति द्विजः ।

निशाम्य रुदतीं क्रोञ्चीम् इदं वचनमब्रवीत् ॥