This page has not been fully proofread.

BALAKANDA
 
तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम् ।
ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुनिस्स्वनम् ॥
 
Near by, the venerable one saw a pair of
Krauncha birds sporting, never apart from
each other, and singing sweetly.
 
तस्मात्तु मिथुनादेकं पुमांसं पापनिश्चयः ।
जधान वैरनिलयो निषादस्तस्य पश्यतः ॥
 
Even as he was looking on, a hunter,
cruel of nature and of sinful intent, killed
the male bird of that couple.
 
तं शोणितपरीताङ्गं वेष्टमानं महीतले ।
भार्या तु निहतं दृष्ट्वा रुराव करुणां गिरम् ॥
 
तु
 
5
 
The female bird, seeing its mate rolling
dead on the earth with its limbs covered
all over with blood, uttered a plaintive cry.
 
तथाविधं द्विजं दृष्ट्वा निषादेन निपातितम् ।
ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत ॥
 
On seeing the bird thus killed by the
hunter, compassion arose in the high-souled
sage.
 
ततः करुणवेदित्वाद् अधर्मोऽयमिति द्विजः ।
निशाम्य रुदतीं क्रोञ्चीम इदं वचनमब्रवीत् ॥