This page has been fully proofread once and needs a second look.

ARANYAKANDA
 
209
 
आर्तस्वरं तु तं भर्तुर्विज्ञाय सदृशं वने ।
 

उवाच लक्ष्मणं सीता गच्छ जानीहि मा चिरम् ॥
 

Hearing in that forest, that piteous cry,

so similar to that of her lord, Sita said to

Lakshmana, go forth and investigate;

don't tarry."
 

 
न जगाम तथोक्तस्तु भ्रातुराज्ञाय शासनम् ॥

Remembering his brother's command,

(Lakshmana) did not go, even when thus
 

told.
 

 
तमुवाच ततस्तत्र कुपिता जनकात्मजा ॥
 

Then being enraged, Sita told him

thus :
 

 
इच्छसि त्वं विनश्यन्तं रामं लक्ष्मण मत्कृते ।
 

"O Lakshmana, do you for the sake of

me desire that Rama should perish?
 

 
कथमिन्दीवरश्यामं पद्मपत्रनिभेक्षणम् ।

उपसंश्रित्य भर्तारं कामयेयं पृथग्जनम् ॥
 

How could I desire any other person

after having obtained for my husband

Rama, blue like the blue lotus and with

eyes beautiful like lotus leaves?"
 

 
इत्युक्तः परुषं वाक्यं सीतया रोमहर्षणम् ।

अब्रवील्लक्ष्मणः सीतां प्राञ्जलिर्विजितेन्द्रियः ॥
 
14