This page has not been fully proofread.

ARANYAKANDA
 
209
 
आर्तस्वरं तु तं भर्तुर्विज्ञाय सदृशं वने ।
 
उवाच लक्ष्मणं सीता गच्छ जानीहि मा चिरम् ॥
 
Hearing in that forest, that piteous cry,
so similar to that of her lord, Sita said to
Lakshmana, go forth and investigate;
don't tarry."
 
न जगाम तथोक्तस्तु भ्रातुराज्ञाय शासनम् ॥
Remembering his brother's command,
(Lakshmana) did not go, even when thus
 
told.
 
तमुवाच ततस्तत्र कुपिता जनकात्मजा ॥
 
Then being enraged, Sita told him
thus :
 
इच्छसि त्वं विनश्यन्तं रामं लक्ष्मण मत्कृते ।
 
"O Lakshmana, do you for the sake of
me desire that Rama should perish?
 
कथमिन्दीवरश्यामं पद्मपत्रनिभेक्षणम् ।
उपसंश्रित्य भर्तारं कामयेयं पृथग्जनम् ॥
 
How could I desire any other person
after having obtained for my husband
Rama, blue like the blue lotus and with
eyes beautiful like lotus leaves?"
 
इत्युक्तः परुषं वाक्यं सीतया रोमहर्षणम् ।
अब्रवील्लक्ष्मणः सीतां प्राञ्जलिर्विजितेन्द्रियः ॥
 
14