This page has not been fully proofread.

ARANYAKANDA
 
स रावणवचः श्रुत्वा मारीचो राक्षसस्तदा ।
मृगो भूत्वाऽऽश्रमद्वारि रामस्य विचचार ह ॥
 
Then on hearing the words of Ravana,
the Rakshasa Maricha became a deer and
wandered about near the door of Rama's
hermitage.
 
सा तं संप्रेक्ष्य सुश्रोणी कुसुमान्यपचिन्वती ।
हैमराजतवर्णाभ्यां पार्श्वाभ्यामुपशोभितम् ।
भर्तारमभिचक्रन्द लक्ष्मणं चापि सायुधम् ॥
 
205
 
Seeing that animal resplendent on
 
both sides with the colours of silver and
gold, Sita of beautiful hips, who was
gathering flowers, called out to her hus-
band and also to the armed Lakshmana.
 
तयाऽऽहूतौ नरव्याघ्रौ तदा दहशतुर्मृगम् ।
शङ्कमानस्तु तं दृष्ट्वा लक्ष्मणो वाक्यमब्रवीत् ॥
 
The two foremost men, being called by
her, then saw the deer. Lakshmana who
had a misgiving on seeing it, spoke these
words :
 
तमेवैनमहं मन्ये मारीच राक्षसं मृगम् ।
मृगो ह्येवंविधो रत्नविचित्रो नास्ति राघव ।
जगत्यां जगतीनाथ मायैषा हि न संशयः ॥