This page has been fully proofread once and needs a second look.

ARANYAKANakshasas, impelled by DA
 
203
 
D
eath spoke
 
Rakshasas, impelled by

these harsh and improper words:
 

 
एवं मे निश्चिता बुद्धिर्हृदि मारीच वर्तते ।

न व्यावर्तयितुं शक्या सेन्द्रैरपि सुरासुरैः ॥
 

" O Maricha, this resolution has become

fixed in my mind. It cannot be altered

by gods and asuras even with Indra (at

their head).
 

 
वाक्यमप्रतिकूलं तु मृदुपूर्वं हितं शुभम् ।

उपचारेण युक्तं च वक्तव्यो वसुधाधिपः ।

त्वं तु धर्ममविज्ञाय केवलं मोहमास्थितः ।

अभ्यागतं मां दौरात्म्यात् परुषं वक्तुमिच्छसि ॥
 

A king should be spoken to in a

compliant spirit, gently, for his good,

auspiciously and with due respect. But

you, not knowing Dharma and out of

sheer folly, desire to speak harshly to

me, who have come to you. on account of

your wickedness.
 

 
गुणदोषौ न पृच्छामि क्षमं चात्मनि राक्षस ।

मयोक्तं तव चैतावत् संप्रत्यमितविक्रम ।

अस्मिंस्तु त्वं महाकृत्ये साहाय्यं कर्तुमर्हसि ॥