This page has not been fully proofread.

ARANYAKANDA
 
203
 
Death spoke
 
Rakshasas, impelled by
these harsh and improper words:
 
एवं मे निश्चिता बुद्धिर्हदि मारीच वर्तते ।
न व्यावर्तयितुं शक्या सेन्द्रैरपि सुरासुरैः ॥
 
" O Maricha, this resolution has become
fixed in my mind. It cannot be altered
by gods and asuras even with Indra (at
their head).
 
वाक्यमप्रतिकूलं तु मृदुपूर्व हितं शुभम् ।
उपचारेण युक्तं च वक्तव्यो वसुधाधिपः ।
त्वं तु धर्ममविज्ञाय केवलं मोहमास्थितः ।
अभ्यागतं मां दौराम्यात् परुषं वक्तुमिच्छसि ॥
 
A king should be spoken to in a
compliant spirit, gently, for his good,
auspiciously and with due respect. But
you, not knowing Dharma and out of
sheer folly, desire to speak harshly to
me, who have come to you. on account of
your wickedness.
 
गुणदोषौ न पृच्छामि क्षमं चात्मनि राक्षस ।
मयोक्तं तव चैतावत् संप्रत्यमितविक्रम ।
अस्मिंस्तु त्वं महाकृत्ये साहाय्यं कर्तुमर्हसि ॥