This page has been fully proofread once and needs a second look.

202
 
THE RAMAYANA
 
प्रमदानां सहस्त्राणि तव राजन् परिग्रहः ।

भव स्वदारनिरतः स्वकुलं रक्ष राक्षस ॥
 

O King, you have thousands of damsels

as your wives. Be constant to your own

wives, O Rakshasa, and save your family.
 

 
रकारादीनि नामानि त्रासं सञ्जनयन्ति मे ।

अहं तस्य प्रभावज्ञो न युद्धं तेन ते क्षमम् ॥
 

Those names that
 
begin with Ra

produce fear in me.
I know his valour.

To war with him is not proper for you.
 
produce fear in me.
 

 
यदि शूर्पणखा हे तोर्जनस्थानगतः खरः ।

अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा ।
 

अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः ॥
 

If already Khara at Janasthana, having

attacked (Rama) on account of

Surpanakha, has been killed by Rama to

whom great deeds come easily, tell me

truly what is Rama's fault in this ? "
 

 
तं पथ्यहितवत्तारं मारीचं राक्षसाधिपः ।

अब्रवीत् परुषं वाक्यमयुक्तं कालवोदितः ॥
 

To that Maricha who spoke appropriate

and salutary words, the Lord of the