This page has not been fully proofread.

202
 
THE RAMAYANA
 
•प्रमदानां सहस्त्राणि तव राजन् परिग्रहः ।
भव स्वदारनिरतः स्वकुलं रक्ष राक्षस ॥
 
O King, you have thousands of damsels
as your wives. Be constant to your own
wives, O Rakshasa, and save your family.
 
रकारादीनि नामानि त्रासं सञ्जनयन्ति मे ।
अहं तस्य प्रभावज्ञो न युद्धं तेन ते क्षमम् ॥
 
Those names that
 
begin with Ra
I know his valour.
To war with him is not proper for you.
 
produce fear in me.
 
यदि शूर्पणखा हे तोर्जनस्थानगतः खरः ।
अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा ।
 
अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः ॥
 
If already Khara at Janasthana, having
attacked (Rama) on account of
Surpanakha, has been killed by Rama to
whom great deeds come easily, tell me
truly what is Rama's fault in this ? "
 
तं पथ्यहितवत्तारं मारीचं राक्षसाधिपः ।
अब्रवीत् परुषं वाक्यमयुक्तं कालवोदितः ॥
 
To that Maricha who spoke appropriate
and salutary words, the Lord of the