This page has been fully proofread once and needs a second look.

200
 
THE RAMAYANA
 
तस्य भार्यायां जनस्थानात् सीतां सुरसुतोपमाम् ।

आनयिष्यामि विक्रम्य सहायस्तत्र मे भव ॥
 

From Janasthana I shall indeed bring

away by (my) valour, his wife, equal to

the daughters of gods. Be you my help

in this.
 

 
उपायज्ञो महान् शूरः सर्वमायाविशारदः ।

एतदर्थमहं प्राप्तस्त्वत्समीपं निशाचर ॥
 

You are a master of expedients, a great

hero, and skilled in all forms of deceit.

For this reason I have approached you,

O Rakshasa, "
 

 
तच्छ्रुत्वा राक्षसेन्द्रस्य वाक्यं वाक्यविशारदः ।

प्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम् ॥
 

Hearing these words of the lord of the

Rakshasas, Maricha, highly wise and

well-versed in speech, replied to the King

of the Rakshasas :
 

 
सुलभाः पुरुषा राजन् सततं प्रियवादिनः ।

अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥
 

"O King common indeed are persons

who always speak that which is pleasing: