This page has not been fully proofread.

ARANYAKANDA
 
रामस्य तु प्रिया नित्यं भर्तुः प्रियहिते रता।
सीता नाम वरारोहा वैदेही तनुमध्यमा ॥
 
And the daughter of the king of the
Videhas, Sita, by name, of beautiful
waist, and well-shaped buttocks, is
 
Rama's beloved wife, constantly devoted
to the welfare of her lord.
 
197
 
तवानुरूपा भार्या स्यात् त्वं च तस्यास्तथा पतिः ।
भार्यार्थे च तवानेतुमुद्यताऽहं वराननाम् ।
विरूपिताऽस्मि कूरेण लक्ष्मणेन महाभुज ॥
 
She would be a fit wife to you and you
would be a fit husband to her. O thou of
 
endeavoured to
 
mighty arms, I, who
bring that best damsel to you for wife,
have been mutilated by that cruel
Lakshmana.
 
यदि तस्यामभिप्रायो भार्यार्थ तव जायते ।
विज्ञायेहात्मशक्तिं च ह्रियतामबला बलात् ॥
 
O Lord of the Rakshasas, if you desire
her for wife, consider well your own
the weak woman
prowess and bring
away by force."
 
ततः शूर्पणखावाक्यं तच्छ्रुत्वा रोमहर्षणम् ।
सचिवानभ्यनुज्ञाय कृत्वा निश्चयमात्मनः ।
ददर्श नियताहारं मारीचं नाम राक्षसम् ॥