This page has been fully proofread once and needs a second look.

194
 
THE RAMAYANA
 
तद्भूवाद्भुतं युद्धं तुमुलं रोमहर्षणम् ।

रामस्य च महाघोरं पुनस्तेषां च रक्षसाम् ॥
 

Then ensued a battle between those

demons and Rama, wonderful, most

terrible, tumultuous and causing the hair

to stand on end.
 

 
अर्धाधिकमुहुर्तेन रामेण निशितैः शरैः ।

चतुर्दश सहस्त्राणि रक्षसां भीमकर्मणाम् ।

खरदूषणमुख्यानां निहतानि महाहवे ॥
 

In one and a half muhurtas, fourteen

thousand demons of ferocious deeds,

headed by Khara and Dushana, were

killed in that great battle by Rama with

his sharp arrows.
 

 
ततो रामस्तु विजयी पूज्यमानो महर्षिभिः ।

प्रविवेशाश्रमं वीरो लक्ष्मणेनाभिपूजितः ॥
 

Then the victorious and heroic Rama,

honoured by the great sages, entered his

hermitage, and was duly saluted by

Lakshmana.
 

 
ततः शूर्पणखा दृष्ट्वा कर्म रामस्य दुष्करम् ।

जगाम परमोद्विमाग्ना लङ्कां रावणपालिताम् ॥