This page has not been fully proofread.

194
 
THE RAMAYANA
 
तद्वभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम् ।
रामस्य च महाघोरं पुनस्तेषां च रक्षसाम् ॥
 
Then ensued a battle between those
demons and Rama, wonderful, most
terrible, tumultuous and causing the hair
to stand on end.
 
अर्धाधिकमुहुर्तेन रामेण निशितैः शरैः ।
चतुर्दश सहस्त्राणि रक्षसां भीमकर्मणाम् ।
खरदूषणमुख्यानां निहतानि महाहवे ॥
 
In one and a half muhurtas, fourteen
thousand demons of ferocious deeds,
headed by Khara and Dushana, were
killed in that great battle by Rama with
his sharp arrows.
 
ततो रामस्तु विजयी पूज्यमानो महर्षिभिः ।
प्रविवेशाश्रमं वीरो लक्ष्मणेनाभिपूजितः ॥
 
Then the victorious and heroic Rama,
honoured by the great sages, entered his
hermitage, and was duly saluted by
Lakshmana.
 
ततः शूर्पणखा दृष्ट्वा कर्म रामस्य दुष्करम् ।
जगाम परमोद्विमा लङ्कां रावणपालिताम् ॥